जय-जय हे भगवति सुरभारति, तव चरणौ प्रणमामः ।

नारद ब्रह्ममयी जय वागीश्वरी, शरणं ते गच्छामः ॥ध्रुपद॥


त्वमसि शरण्या त्रिभुवनधन्या, वन्दित-सुर-मुनि-चरणा ।

नवरसमधुरा, कवितामुखरा, स्मित-रुची-रुचिराभरणा ॥

जय-जय हे भगवति सुरभारति, तव चरणौ प्रणमामः ॥१



आसीना भव मानसहंसे कुन्द, तुहिन शशि धवले ।

हर जड़तां कुरु बुद्धिविकासं, सित पंकज तनु विमले ॥

जय-जय हे भगवति सुरभारति, तव चरणौ प्रणमामः ॥२॥


ललितकलामयि ग्यानविभामयी, वीणा-पुस्तक-धारिणि ॥

मतिरास्तां नःतव पदकमले, अयि कुण्ठाविषहारिणि ॥


जय-जय हे भगवति सुरभारति, तव चरणौ प्रणमामः ॥३॥

¤¤¤¤¤¤¤¤¤¤¤¤¤¤

Desh Bhakti Geet In Hindi

Duck hunt